Śrīkoṣa
Chapter 16

Verse 16.57

मधुना पयसा दध्ना हूयतेन (जुहुयाच्च?) घृतेन च ।
पौरुषेण च सूक्तेन प्रत्येकं षोडशाहुतीः ॥ १६।५७ ॥