Śrīkoṣa
Chapter 16

Verse 16.59

मधु हुत्वा स्पृशेत् पादं क्षीरं हुत्वोदरं स्पृशेत् ।
दधि हुत्वा च वदनं हुत्वाज्यं शिरसि स्पृशेत् ॥ १६।५९ ॥