Śrīkoṣa
Chapter 16

Verse 16.62

आचार्यः कोणदेशे तु सिञ्चेद्वेतसशाखया ।
पुष्पाञ्जलिं(-लिः?)नमस्कृत्य आचार्यो मूलविद्यया ॥ १६।६२ ॥