Śrīkoṣa
Chapter 16

Verse 16.63

उत्तराग्नौ तु जुहुयात् आचार्यो मधुरत्रयम् ।
गुलाज्यमधुसम्मिश्रं मधुरत्रयमुच्यते ॥ १६।६३ ॥