Śrīkoṣa
Chapter 16

Verse 16.66

द्वारस्य दक्षिणे पार्श्वे स्थण्डिले चतुरश्रके ।
कारयेद्वास्तुहोमं तु समिदाज्यचरूनपि ॥ १६।६६ ॥