Śrīkoṣa
Chapter 16

Verse 16.67

अपामार्गस्य समिधः शम्याश्च खदिरस्य च ।
यक्षरक्षः पिशाचानां शान्त्यर्थं जुहुयात् पृथक् ॥ १६।६७ ॥