Śrīkoṣa
Chapter 2

Verse 2.86

शूलायामं द्वितालं वा पादोनं वा शचीपते ।
पादशूलं मया प्रोक्तं नाहमेकादशाङ्गुलम् ॥ २।८५ ॥