Śrīkoṣa
Chapter 16

Verse 16.77

सर्वालङ्कारसंयुक्तं पुष्पमालाविभूषितम् ।
पुण्याहं वाचयित्वा तु पूजनीयांश्च पूजयेत् ॥ १६।७७ ॥