Śrīkoṣa
Chapter 16

Verse 16.79

सौवर्णं ब्रह्मसूत्रं तु सौवर्णं कर्णभूषणम् ।
अङ्गुलीवलयं चैव प्रकोष्ठवलयं तथा ॥ १६।७९ ॥