Śrīkoṣa
Chapter 2

Verse 2.87

नवाङ्गुलं वा देवेन्द्र यथारुचि समाचरेत् ।
पादौ तौ पट्टिका तिर्यक् द्वाभ्यां द्वाविंशदङ्गुलम् ॥ २।८६ ॥