Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 16
Verse 16.81
Previous
Next
Original
तदर्धं मध्यमं चैव तदर्धमधमं भवेत् ।
एवमेव तु कर्तव्य उत्सवे दक्षिणाक्रमः ॥ १६।८१ ॥
Previous Verse
Next Verse