Śrīkoṣa
Chapter 16

Verse 16.81

तदर्धं मध्यमं चैव तदर्धमधमं भवेत् ।
एवमेव तु कर्तव्य उत्सवे दक्षिणाक्रमः ॥ १६।८१ ॥