Śrīkoṣa
Chapter 16

Verse 16.85

होतॄणां दक्षिणार्धं स्याद् अध्येतॄणां तु दक्षिणा ।
सर्वेषां चैव दातव्यं वस्त्रयुग्मं नवं शुभम् ॥ १६।८५ ॥