Śrīkoṣa
Chapter 16

Verse 16.86

दैवज्ञं पूजयेत् पश्चात् सुमुहूर्तप्रदो हि सः ।
गेयनृत्तकरांश्चैव पूजयेद्वैष्णवांस्ततः ॥ १६।८६ ॥