Śrīkoṣa
Chapter 16

Verse 16.87

मूहूर्ते शोभने प्राप्ते ब्राह्मणानामनुज्ञया ।
सूर्यमण्डलमध्यस्थं देवं नारायणं प्रभुम् ॥ १६।८७ ॥