Śrīkoṣa
Chapter 16

Verse 16.89

पूजयित्वा मुनिश्रेष्ठ स्वयं तु विगतस्पृहः ।
श्रियं पुष्टिं तथा कुम्भमध्ये सम्पूजयेत्ततः ॥ १६।८९ ॥