Śrīkoṣa
Chapter 2

Verse 2.88

वत्तं वा चतुरश्रं वा युक्त्या कुर्याद्यथाविधि ।
तोरणान् स्थापयेद्द्वारे स्वस्थाने च स्ववृक्षजान् ॥ २।८७ ॥