Śrīkoṣa
Chapter 16

Verse 16.93

मङ्गलानु(-न्यु?)द्धरेयुश्च दिशाहोमकरास्तथा ।
शङ्खदुन्दुभिघोषैश्च स्वस्तिवाचनसंयुतम् ॥ १६।९३ ॥