Śrīkoṣa
Chapter 16

Verse 16.101

शलाकमात्रया चैव धारयाच्छिन्नया पुनः ।
परितः परिषेकं च कुर्यान्मूलेन मन्त्रवित् ॥ १६।१०१ ॥