Śrīkoṣa
Chapter 2

Verse 2.90

तत्तद्गर्तेषु संस्थाप्य तोरणानि यथाक्रमम् ।
सुशोभनं तु पूर्वं स्यात् सुभद्रं नाम दक्षिणे ॥ २।८९ ॥