Śrīkoṣa
Chapter 16

Verse 16.110

पायसं कृसरं गौल्यं मुद्गान्नं च निवेदयेत् ।
ताम्बूलं मुखवासं च परिवारांश्च(?)कल्पयेत् ॥ १६।११० ॥