Śrīkoṣa
Chapter 16

Verse 16.111

होमपूर्वेण मन्त्रज्ञो ह्यन्तर्बहिरनुक्रमात् ।
लोकपालान् मुनिश्रेष्ठ कल्पयेत्तु यथाक्रमम् ॥ १६।१११ ॥