Śrīkoṣa
Chapter 16

Verse 16.113

चण्डादीशावसानं तु बलिं दद्यात् पृथक्पृथक् ।
महापीठार्धमानं तु विस्तरायामतादृशम् ॥ १६।११३ ॥