Śrīkoṣa
Chapter 16

Verse 16.116

उत्सवस्नपनादीनि कारयेच्छास्त्रचोदितम् ।
शेषं साधारणं कुर्यात् बालस्थाने मुनीश्वर ॥ १६।११६ ॥