Śrīkoṣa
Chapter 16

Verse 16.118

बालगेहार्चनाबिम्बं मूलागारे न पूजयेत् ।
पूजयेद्यदि तद्बिम्बं कर्ता राष्ट्रं च नश्यति ॥ १६।११८ ॥