Śrīkoṣa
Chapter 2

Verse 2.91

सुबन्धुं वारुणे चैव सुहोत्रं नाम चोत्तरे ।
एतत्स्वनाममन्त्रेण पूजयेद्देशिकोत्तमः ॥ २।९० ॥