Śrīkoṣa
Chapter 16

Verse 16.120

पञ्चसप्तनवाहं वा यथावित्तानुसारतः(?) ।
ध्वजं चैवोत्सवारम्भे सद्यः कुर्यात्तु तद्दिने ॥ १६।१२० ॥