Śrīkoṣa
Chapter 16

Verse 16.125

बिम्बाग्रे स्थण्डिले मध्ये मूलमन्त्रमनुस्मरन् ।
कुम्भं संस्थाप्य विधिवत् तत्कुम्भे कल्पयेद्धरिम् ॥ १६।१२५ ॥