Śrīkoṣa
Chapter 16

Verse 16.127

पश्चाद्देवं समावाह्य महाकुम्भे महामुने ।
तत्कुम्भान्तर्गतं देवं मूलबेरे न्येद्बुधः ॥ १६।१२७ ॥