Śrīkoṣa
Chapter 16

Verse 16.130

युक्त्या युक्तिविशेषेण कारयेदिह नारद ।
प्रथमे च द्वितीये च क्रियासु मुनिसत्तम ॥ १६।१३० ॥