Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 16
Verse 16.131
Previous
Next
Original
एवं कृते तु विधिवत् तद्राज्ञो राष्ट्रवासिनाम् ।
कर्तुः कारयितुश्चैव आयुः श्रीश्चापि वर्धते ॥ १६।१३१ ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां प्रतिष्ठाविधिर्नाम षोडशो ऽध्यायः ॥
Previous Verse
Next Verse