Śrīkoṣa
Chapter 17

Verse 17.1

सप्तदशो ऽध्यायः
विष्वक्सेनः---
अथातः सम्प्रवक्ष्यामि जङ्गमस्थापनं परम् ।
अप्रधानं च बिम्बं तु जङ्गमं बिम्बमुत्तमम् ॥ १७।१ ॥