Śrīkoṣa
Chapter 17

Verse 17.8

या मूर्तिः स्थापिता पूर्वं मूलार्चेति महात्मभिः ।
यथा चायुधविन्यासः कथं(कृतो?)बुद्धिमतां वरैः ॥ १७।८ ॥