Śrīkoṣa
Chapter 17

Verse 17.10

शयितस्य तु कर्मार्चा स्थानकं त्वासनं तु वा ।
संस्थाप्य वासुदेवाख्यं न सङ्कर्षणमिष्यते ॥ १७।१० ॥