Śrīkoṣa
Chapter 17

Verse 17.12

कर्मार्चा सर्वथा कार्या मूलबिम्बानुसारिणी ।
विशेषश्चात्र सम्प्रोक्तः शेषं पूर्ववदाचरेत् ॥ १७।१२ ॥