Śrīkoṣa
Chapter 17

Verse 17.13

एवं सङ्क्षेपतः प्रोक्तं जङ्गमस्थापनं मुने ।
धन्यं यशस्यमायुष्यं सर्वकामफलप्रदम् ॥ १७।१३ ॥