Śrīkoṣa
Chapter 17

Verse 17.14

स्थापनं सम्प्रवक्ष्यामि चित्राभासार्धचित्रके ।
आभासं त्रिविधं प्रोक्तं भित्तौ च फलके पटे ॥ १७।१४ ॥