Śrīkoṣa
Chapter 17

Verse 17.15

अर्धचित्रं तथा भित्तौ शिलायां दारुके ऽपि च(?) ।
विद्यते यदि कर्मार्चाप्येतेषां(स्यादेषां?)लोहजाकृतिः ॥ १७।१५ ॥