Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 17
Verse 17.16
Previous
Next
Original
कर्मार्चायां तु सकलां क्रियां कृत्वा तु पूर्ववत् ।
मूलार्चायां तु कर्तव्यो मन्त्रन्यासो द्विजोत्तम ॥ १७।१६ ॥
Previous Verse
Next Verse