Śrīkoṣa
Chapter 17

Verse 17.17

अधिवासनकुम्भस्थतोयेन प्रोक्षयेद्बुधः ।
ततः पुरुषसूक्तेन पञ्चोपनिषदैरपि ॥ १७।१७ ॥