Śrīkoṣa
Chapter 17

Verse 17.18

अत्रैव षोडशन्यासो नेष्यते तन्त्रपारगैः ।
फलके च पटे चैव विशेषं कथयाम्यहम् ॥ १७।१८ ॥