Śrīkoṣa
Chapter 17

Verse 17.19

मण्डपं पूर्ववत् कृत्वा वेदिं कृत्वा तु पूर्ववत् ।
कृत्वा सुलोचने दिव्ये शयने सन्निवेशयेत् ॥ १७।१९ ॥