Śrīkoṣa
Chapter 17

Verse 17.21

विद्येशानपि सम्पूज्य वेदिकाकलशेष्वथ ।
प्रलयं च निसर्गं च क्रमात् कृत्वा तु देशिकः ॥ १७।२१ ॥