Śrīkoṣa
Chapter 17

Verse 17.24

आभासे चार्धचित्रे वा पटे सम्यक्सुलोचने (?) ।
देवस्य पुरतः कृत्वा मण्डपं सपरिच्छदम् ॥ १७।२४ ॥