Śrīkoṣa
Chapter 17

Verse 17.26

ततस्तु वेदिकामध्ये विन्यसेच्छालिसञ्चयम् ।
शालिमध्ये लिखेत् पद्ममष्टपत्रं सकर्णिकम् ॥ १७।२६ ॥