Śrīkoṣa
Chapter 17

Verse 17.27

ततस्तु द्रोणसम्पूर्णं ब्रह्मकुम्भं सुवर्चसम् ।
वस्त्रपूतैर्जलैः पूर्णं सकूर्चं सापिधानकम् ॥ १७।२७ ॥