Śrīkoṣa
Chapter 2

Verse 2.95

पश्चिमे ऽञ्जनसङ्काशे शुक्लवर्णे तथोत्तरे ।
कुमुदाद्यांश्च भूतेशान् ध्वजेषु परिकीर्तितान् ॥ २।९४ ॥