Śrīkoṣa
Chapter 17

Verse 17.32

अर्चयेन्मूलमन्त्रेण नारायणमनामयम् ।
विश्णुमक्लिष्टकर्माणं परमं मध्यमे घटे ॥ १७।३२ ॥