Śrīkoṣa
Chapter 17

Verse 17.36

तन्मध्ये चानयेदष्टविद्येशान् साधकोत्तमः ।
वाराहं पूर्वभागे तु नारसिंहं तु दक्षिणे ॥ १७।३६ ॥