Śrīkoṣa
Chapter 17

Verse 17.37

श्रीधरं पश्चिमे देशे उत्तरे हयशीर्षकम् ।
आग्नेये भार्गवं रामं नैरृत्यां राममेव च ॥ १७।३७ ॥