Śrīkoṣa
Chapter 17

Verse 17.38

वामनं चापि वायव्ये वासुदेवं तथेशके ।
स्वनाम्ना पूजयित्वैतान् कलशेषु पृथक् पृथक् ॥ १७।३८ ॥